Share This Article
Rinmochan Mahaganpati Stotra is a powerful hymn dedicated to Lord Ganesha in his form as Mahaganpati, the reliever of debts and difficulties. Chanting this stotra with devotion is believed to remove financial burdens, obstacles, and karmic hindrances. It grants peace of mind, prosperity, and success in endeavors, making it a sacred prayer for freedom from life’s struggles and worries.
Rinmochan Mahaganpati Stotra
विनियोग
ॐ अस्य श्रीऋण-मोचन महा-गणपति-स्तोत्र-मन्त्रस्य
भगवान् शुक्राचार्य ऋषिः, ऋण-मोचन-गणपतिः देवता,
मम-ऋण-मोचनार्थं जपे विनियोगः।
ऋष्यादि-न्यास
भगवान् शुक्राचार्य ऋषये नमः शिरसि,
ऋण-मोचन-गणपति देवतायै नमः हृदि,
मम-ऋण-मोचनार्थे जपे विनियोगाय नमः अञ्जलौ।
मूल-स्तोत्र
ॐ स्मरामि देव-देवेश।वक्र-तुण्डं महा-बलम् ।
षडक्षरं कृपा-सिन्धु, नमामि ऋण-मुक्तये ।। 1।।
महा-गणपतिं देवं, महा-सत्त्वं महा-बलम् ।
महा-विघ्न-हरं सौम्यं, नमामि ऋण-मुक्तये ।। 2।।
एकाक्षरं एक-दन्तं, एक-ब्रह्म सनातनम् ।
एकमेवाद्वितीयं च, नमामि ऋण-मुक्तये ।। 3।।
शुक्लाम्बरं शुक्ल-वर्णं, शुक्ल-गन्धानुलेपनम् ।
सर्व-शुक्ल-मयं देवं, नमामि ऋण-मुक्तये ।। 4।।
रक्ताम्बरं रक्त-वर्णं, रक्त-गन्धानुलेपनम् ।
रक्त-पुष्पै पूज्यमानं, नमामि ऋण-मुक्तये ।।5।।
कृष्णाम्बरं कृष्ण-वर्णं, कृष्ण-गन्धानुलेपनम् ।
कृष्ण-पुष्पै पूज्यमानं, नमामि ऋण-मुक्तये ।। 6।।
पीताम्बरं पीत-वर्णं, पीत-गन्धानुलेपनम्।
पीत-पुष्पै पूज्यमानं, नमामि ऋण-मुक्तये ।। 7।।
नीलाम्बरं नील-वर्णं, नील-गन्धानुलेपनम्।
नील-पुष्पै पूज्यमानं, नमामि ऋण-मुक्तये ।। 8।।
धूम्राम्बरं धूम्र-वर्णं, धूम्र-गन्धानुलेपनम्।
धूम्र-पुष्पै पूज्यमानं, नमामि ऋण-मुक्तये ।। 9।।
सर्वाम्बरं सर्व-वर्णं, सर्व-गन्धानुलेपनम् ।
सर्व-पुष्पै पूज्यमानं, नमामि ऋण-मुक्तये ।। 10।।
भद्र-जातं च रुपं च, पाशांकुश-धरं शुभम् ।
सर्व-विघ्न-हरं देवं, नमामि ऋण-मुक्तये ।। 11।।
फल-श्रुति
यः पठेत् ऋण-हरं-स्तोत्रं, प्रातः-काले सुधी नरः।
षण्मासाभ्यन्तरे चैव, ऋणच्छेदो भविष्यति ।।
